Original

सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ ।सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे ॥ ४३ ॥

Segmented

सैन्धवम् पृष्ठतः कृत्वा जिघांसन्तो अर्जुन-अच्युतौ सूर्य-अस्तमयम् इच्छन्तो लोहितायति भास्करे

Analysis

Word Lemma Parse
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
जिघांसन्तो जिघांस् pos=va,g=m,c=1,n=p,f=part
अर्जुन अर्जुन pos=n,comp=y
अच्युतौ अच्युत pos=n,g=m,c=2,n=d
सूर्य सूर्य pos=n,comp=y
अस्तमयम् अस्तमय pos=n,g=m,c=2,n=s
इच्छन्तो इष् pos=va,g=m,c=1,n=p,f=part
लोहितायति लोहिताय् pos=va,g=m,c=7,n=s,f=part
भास्करे भास्कर pos=n,g=m,c=7,n=s