Original

संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् ।नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः ॥ ४१ ॥

Segmented

संरब्धाः सैन्धवस्य अर्थे समावृण्वन् किरीटिनम् नृत्यन्तम् रथ-मार्गेषु धनुः-ज्या-तल-निस्वनैः

Analysis

Word Lemma Parse
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
समावृण्वन् समावृ pos=v,p=3,n=p,l=lan
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
नृत्यन्तम् नृत् pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
धनुः धनुस् pos=n,comp=y
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p