Original

एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया ।कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ॥ ४ ॥

Segmented

एतत् हि पुरुष-व्याघ्र महद् अभ्युद्यतम् मया कार्यम् संरक्ष्यते च एष कुरु-सेना-महा-रथैः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
महद् महत् pos=a,g=n,c=1,n=s
अभ्युद्यतम् अभ्युद्यम् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
संरक्ष्यते संरक्ष् pos=v,p=3,n=s,l=lat
pos=i
एष एतद् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
सेना सेना pos=n,comp=y
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p