Original

कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम् ।अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ॥ ३६ ॥

Segmented

कक्षम् अग्निम् इव उद्धूतः प्रदहन् ते वाहिनीम् अचिरेण महीम् पार्थः चकार रुधिर-उत्तराम्

Analysis

Word Lemma Parse
कक्षम् कक्ष pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
प्रदहन् प्रदह् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
अचिरेण अचिरेण pos=i
महीम् मही pos=n,g=f,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
रुधिर रुधिर pos=n,comp=y
उत्तराम् उत्तर pos=a,g=f,c=2,n=s