Original

हयवारणमुख्याश्च प्रापतन्त सहस्रशः ।ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च ॥ ३५ ॥

Segmented

हय-वारण-मुख्याः च प्रापतन्त सहस्रशः ध्वजाः छत्राणि चापानि चामराणि शिरांसि च

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
वारण वारण pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
pos=i
प्रापतन्त प्रपत् pos=v,p=3,n=p,l=lan
सहस्रशः सहस्रशस् pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
छत्राणि छत्त्र pos=n,g=n,c=2,n=p
चापानि चाप pos=n,g=n,c=2,n=p
चामराणि चामर pos=n,g=n,c=2,n=p
शिरांसि शिरस् pos=n,g=n,c=2,n=p
pos=i