Original

कर्णकौरवयोरेवं रणे संभाषमाणयोः ।अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् ॥ ३१ ॥

Segmented

कर्ण-कौरवयोः एवम् रणे सम्भाषमाणयोः अर्जुनो निशितैः बाणैः जघान तव वाहिनीम्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
कौरवयोः कौरव pos=n,g=m,c=6,n=d
एवम् एवम् pos=i
रणे रण pos=n,g=m,c=7,n=s
सम्भाषमाणयोः सम्भाष् pos=va,g=m,c=6,n=d,f=part
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s