Original

अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः ।त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः ॥ २९ ॥

Segmented

अद्य योत्स्ये ऽर्जुनम् अहम् पौरुषम् स्वम् व्यपाश्रितः त्वद्-अर्थम् पुरुष-व्याघ्र जयो दैवे प्रतिष्ठितः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
व्यपाश्रितः व्यपाश्रि pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
जयो जय pos=n,g=m,c=1,n=s
दैवे दैव pos=n,g=n,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part