Original

यत्तु शक्तिमता कार्यं सततं हितकारिणा ।तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः ॥ २८ ॥

Segmented

यत् तु शक्तिमता कार्यम् सततम् हित-कारिणा तत् करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
शक्तिमता शक्तिमत् pos=a,g=m,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सततम् सततम् pos=i
हित हित pos=n,comp=y
कारिणा कारिन् pos=a,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
जयो जय pos=n,g=m,c=1,n=s
दैवे दैव pos=n,g=n,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part