Original

न हि मे युध्यमानस्य सायकांश्चास्यतः शितान् ।सैन्धवं प्राप्स्यते वीरः सव्यसाची धनंजयः ॥ २७ ॥

Segmented

न हि मे युध्यमानस्य सायकान् च अस्यतः शितान् सैन्धवम् प्राप्स्यते वीरः सव्यसाची धनंजयः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
pos=i
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
शितान् शा pos=va,g=m,c=2,n=p,f=part
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
प्राप्स्यते प्राप् pos=v,p=3,n=s,l=lrt
वीरः वीर pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s