Original

योत्स्यामि तु तथा राजञ्शक्त्याहं परया रणे ।यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् ॥ २६ ॥

Segmented

योत्स्यामि तु तथा राजञ् शक्त्या अहम् परया रणे यथा पाण्डव-मुख्यः ऽसौ न हनिष्यति सैन्धवम्

Analysis

Word Lemma Parse
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
तु तु pos=i
तथा तथा pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
परया पर pos=n,g=f,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
यथा यथा pos=i
पाण्डव पाण्डव pos=n,comp=y
मुख्यः मुख्य pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
pos=i
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s