Original

स्थातव्यमिति तिष्ठामि रणे संप्रति मानद ।नैवाङ्गमिङ्गति किंचिन्मे संतप्तस्य रणेषुभिः ॥ २५ ॥

Segmented

स्थातव्यम् इति तिष्ठामि रणे सम्प्रति मानद न एव अङ्गम् इङ्गति किंचिद् मे संतप्तस्य रण-इषुभिः

Analysis

Word Lemma Parse
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
सम्प्रति सम्प्रति pos=i
मानद मानद pos=a,g=m,c=8,n=s
pos=i
एव एव pos=i
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
इङ्गति इङ्ग् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
संतप्तस्य संतप् pos=va,g=m,c=6,n=s,f=part
रण रण pos=n,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p