Original

एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष ।दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ॥ २३ ॥

Segmented

एवम् उक्तवान् तु राधेयः ते पुत्रेण मारिष दुर्योधनम् इदम् वाक्यम् प्रत्युवाच कुरु-उत्तमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s