Original

स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः ।युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे ॥ २२ ॥

Segmented

स त्वम् कर्ण मया सार्धम् शूरैः च अन्यैः महा-रथैः युध्यस्व यत्नम् आस्थाय परम् पार्थेन संयुगे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
शूरैः शूर pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
युध्यस्व युध् pos=v,p=2,n=s,l=lot
यत्नम् यत्न pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
परम् पर pos=n,g=m,c=2,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s