Original

युध्यन्ते बहवः शूरा लम्बते च दिवाकरः ।शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद ॥ २१ ॥

Segmented

युध्यन्ते बहवः शूरा लम्बते च दिवाकरः शङ्के जयद्रथम् पार्थो न एव प्राप्स्यति मानद

Analysis

Word Lemma Parse
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
बहवः बहु pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
लम्बते लम्ब् pos=v,p=3,n=s,l=lat
pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
मानद मानद pos=a,g=m,c=8,n=s