Original

द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च ।कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः ॥ २० ॥

Segmented

द्रौणिना रक्ष्यमाणम् च मया दुःशासनेन च कथम् प्राप्स्यति बीभत्सुः सैन्धवम् काल-चोदितः

Analysis

Word Lemma Parse
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
रक्ष्यमाणम् रक्ष् pos=va,g=m,c=2,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
दुःशासनेन दुःशासन pos=n,g=m,c=3,n=s
pos=i
कथम् कथम् pos=i
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part