Original

रक्षितं मद्रराजेन कृपेण च महात्मना ।जयद्रथं रणमुखे कथं हन्याद्धनंजयः ॥ १९ ॥

Segmented

रक्षितम् मद्र-राजेन कृपेण च महात्मना जयद्रथम् रण-मुखे कथम् हन्याद् धनंजयः

Analysis

Word Lemma Parse
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part
मद्र मद्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
धनंजयः धनंजय pos=n,g=m,c=1,n=s