Original

कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः ।अनस्तंगत आदित्ये हन्यात्सैन्धवकं नृपम् ॥ १८ ॥

Segmented

कथम् जीवति दुर्धर्षे त्वयि राधेय फल्गुनः अनस्तंगत आदित्ये हन्यात् सैन्धवकम् नृपम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
अनस्तंगत अनस्तंगत pos=a,g=m,c=7,n=s
आदित्ये आदित्य pos=n,g=m,c=7,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
सैन्धवकम् सैन्धवक pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s