Original

दैवेनोपहतः पार्थो विपरीतश्च मानद ।कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे ॥ १६ ॥

Segmented

दैवेन उपहतः पार्थो विपरीतः च मानद कार्य-अकार्यम् अजानन् वै प्रतिज्ञाम् कृतवान् रणे

Analysis

Word Lemma Parse
दैवेन दैव pos=n,g=n,c=3,n=s
उपहतः उपहन् pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
विपरीतः विपरीत pos=a,g=m,c=1,n=s
pos=i
मानद मानद pos=a,g=m,c=8,n=s
कार्य कार्य pos=n,comp=y
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
अजानन् अजानत् pos=a,g=m,c=1,n=s
वै वै pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s