Original

विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम् ।वसुंधरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् ॥ १५ ॥

Segmented

विनष्टैः पाण्डवेयैः च स शैल-वन-काननाम् वसुंधराम् इमाम् कर्ण भोक्ष्यामो हत-कण्टकाम्

Analysis

Word Lemma Parse
विनष्टैः विनश् pos=va,g=m,c=3,n=p,f=part
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
pos=i
pos=i
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
काननाम् कानन pos=n,g=f,c=2,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
भोक्ष्यामो भुज् pos=v,p=1,n=p,l=lrt
हत हन् pos=va,comp=y,f=part
कण्टकाम् कण्टक pos=n,g=f,c=2,n=s