Original

अल्पावशिष्टं दिवसं नृवीर विघातयस्वाद्य रिपुं शरौघैः ।दिनक्षयं प्राप्य नरप्रवीर ध्रुवं हि नः कर्ण जयो भविष्यति ॥ १२ ॥

Segmented

अल्प-अवशिष्टम् दिवसम् नृ-वीर विघातयस्व अद्य रिपुम् शर-ओघैः दिनक्षयम् प्राप्य नर-प्रवीर ध्रुवम् हि नः कर्ण जयो भविष्यति

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
अवशिष्टम् अवशिष् pos=va,g=m,c=2,n=s,f=part
दिवसम् दिवस pos=n,g=m,c=2,n=s
नृ नृ pos=n,comp=y
वीर वीर pos=n,g=m,c=8,n=s
विघातयस्व विघातय् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
रिपुम् रिपु pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
दिनक्षयम् दिनक्षय pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
नर नर pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
ध्रुवम् ध्रुवम् pos=i
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
कर्ण कर्ण pos=n,g=m,c=8,n=s
जयो जय pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt