Original

अयं स वैकर्तन युद्धकालो विदर्शयस्वात्मबलं महात्मन् ।यथा न वध्येत रणेऽर्जुनेन जयद्रथः कर्ण तथा कुरुष्व ॥ ११ ॥

Segmented

अयम् स वैकर्तन युद्ध-कालः विदर्शयस्व आत्म-बलम् महात्मन् यथा न वध्येत रणे ऽर्जुनेन जयद्रथः कर्ण तथा कुरुष्व

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वैकर्तन वैकर्तन pos=n,g=m,c=8,n=s
युद्ध युद्ध pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
विदर्शयस्व विदर्शय् pos=v,p=2,n=s,l=lot
आत्म आत्मन् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
महात्मन् महात्मन् pos=a,g=m,c=8,n=s
यथा यथा pos=i
pos=i
वध्येत वध् pos=v,p=3,n=s,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
तथा तथा pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot