Original

ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् ।अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति ॥ १० ॥

Segmented

ततो दुर्योधनो राजा राधेयम् त्वरितो ऽब्रवीत् अर्जुनम् वीक्ष्य संयान्तम् जयद्रथ-रथम् प्रति

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
संयान्तम् संया pos=va,g=m,c=2,n=s,f=part
जयद्रथ जयद्रथ pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i