Original

धृतराष्ट्र उवाच ।तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे ।यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तद्-अवस्थे हते तस्मिन् भूरिश्रवसि कौरवे यथा भूयो ऽभवद् युद्धम् तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
अवस्थे अवस्था pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
भूरिश्रवसि भूरिश्रवस् pos=n,g=m,c=7,n=s
कौरवे कौरव pos=n,g=m,c=7,n=s
यथा यथा pos=i
भूयो भूयस् pos=i
ऽभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s