Original

त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति ।न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथंचन ॥ ९ ॥

Segmented

त्वाम् निगृह्य आहवे राजन् धार्तराष्ट्रो यम् इच्छति न स तम् जीव-लोके ऽस्मिन् कामम् प्राप्तः कथंचन

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
निगृह्य निग्रह् pos=vi
आहवे आहव pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
कामम् काम pos=n,g=m,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
कथंचन कथंचन pos=i