Original

अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि ।प्रतीयां नाहमाचार्यं त्वां न जह्यां कथंचन ॥ ८ ॥

Segmented

अपि एवम् पाण्डव प्राणान् उत्सृजेयम् अहम् युधि प्रतीयाम् न अहम् आचार्यम् त्वाम् न जह्याम् कथंचन

Analysis

Word Lemma Parse
अपि अपि pos=i
एवम् एवम् pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
उत्सृजेयम् उत्सृज् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
प्रतीयाम् प्रती pos=v,p=1,n=s,l=vidhilin
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
जह्याम् हा pos=v,p=1,n=s,l=vidhilin
कथंचन कथंचन pos=i