Original

स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् ।यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ॥ ६ ॥

Segmented

स त्वम् अद्य महा-बाहो युध्यस्व मद्-अनन्तरम् यथा दुर्योधनः कामम् न इमम् द्रोणाद् अवाप्नुयात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
यथा यथा pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin