Original

श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् ।यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् ॥ ४ ॥

Segmented

श्रुतम् ते पुरुष-व्याघ्र द्रोणस्य अद्य चिकीर्षितम् यथा तत् न भवेत् सत्यम् तथा नीतिः विधीयताम्

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सत्यम् सत्य pos=a,g=n,c=1,n=s
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot