Original

ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः ।अब्रवीद्धर्मराजस्तु धनंजयमिदं वचः ॥ ३ ॥

Segmented

ततः सर्वान् समानाय्य भ्रातॄन् सैन्यान् च सर्वशः अब्रवीद् धर्मराजः तु धनंजयम् इदम् वचः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
समानाय्य समानायय् pos=vi
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तु तु pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s