Original

स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः ।पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् ॥ २८ ॥

Segmented

स दिशः सर्वतो रुद्ध्वा संवृत्य खम् अजिह्मगैः पार्षतो यत्र तत्र एव ममृदे पाण्डु-वाहिनीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वतो सर्वतस् pos=i
रुद्ध्वा रुध् pos=vi
संवृत्य संवृ pos=vi
खम् pos=n,g=n,c=2,n=s
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
पार्षतो पार्षत pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
ममृदे मृद् pos=v,p=3,n=s,l=lit
पाण्डु पाण्डु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s