Original

मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् ।धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः ॥ २७ ॥

Segmented

मोहयित्वा ततः सैन्यम् भारद्वाजः प्रतापवान् धृष्टद्युम्न-बलम् तूर्णम् व्यधमत् निशितैः शरैः

Analysis

Word Lemma Parse
मोहयित्वा मोहय् pos=vi
ततः ततस् pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p