Original

न चैनं पाण्डवेयानां कश्चिच्छक्नोति मारिष ।वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ॥ २६ ॥

Segmented

न च एनम् पाण्डवेयानाम् कश्चिद् शक्नोति मारिष वीक्षितुम् समरे क्रुद्धम् महा-इन्द्रम् इव दानवाः

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
शक्नोति शक् pos=v,p=3,n=s,l=lat
मारिष मारिष pos=n,g=m,c=8,n=s
वीक्षितुम् वीक्ष् pos=vi
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
दानवाः दानव pos=n,g=m,c=1,n=p