Original

मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः ।यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत ॥ २५ ॥

Segmented

मध्यम् दिनम् अनुप्राप्तो गभस्ति-शत-संवृतः यथा अदृश्यत घर्मांशुः तथा द्रोणो अपि अदृश्यत

Analysis

Word Lemma Parse
मध्यम् मध्य pos=a,g=n,c=2,n=s
दिनम् दिन pos=n,g=n,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
गभस्ति गभस्ति pos=n,comp=y
शत शत pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
घर्मांशुः घर्मांशु pos=n,g=m,c=1,n=s
तथा तथा pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
अपि अपि pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan