Original

तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् ।त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् ॥ २४ ॥

Segmented

तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् त्रासयन्तो महा-राज पाण्डवेयस्य वाहिनीम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
शरा शर pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
विचेरुः विचर् pos=v,p=3,n=p,l=lit
सर्वतोदिशम् सर्वतोदिशम् pos=i
त्रासयन्तो त्रासय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s