Original

तमुद्यतं रथेनैकमाशुकारिणमाहवे ।अनेकमिव संत्रासान्मेनिरे पाण्डुसृञ्जयाः ॥ २३ ॥

Segmented

तम् उद्यतम् रथेन एकम् आशुकारिणम् आहवे अनेकम् इव संत्रासात् मेनिरे पाण्डु-सृञ्जयाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
एकम् एक pos=n,g=m,c=2,n=s
आशुकारिणम् आशुकारिन् pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
अनेकम् अनेक pos=a,g=m,c=2,n=s
इव इव pos=i
संत्रासात् संत्रास pos=n,g=m,c=5,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p