Original

ततो रुक्मरथो राजन्नर्केणेव विराजता ।वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे ॥ २२ ॥

Segmented

ततो रुक्मरथो राजन्न् अर्केण इव विराजता वरूथिना विनिष्पत्य व्यचरत् पृतना-अन्तरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
रुक्मरथो रुक्मरथ pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्केण अर्क pos=n,g=m,c=3,n=s
इव इव pos=i
विराजता विराज् pos=va,g=m,c=3,n=s,f=part
वरूथिना वरूथिन् pos=a,g=m,c=3,n=s
विनिष्पत्य विनिष्पत् pos=vi
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
पृतना पृतना pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s