Original

आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् ।संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ॥ २१ ॥

Segmented

आस्ताम् ते स्तिमिते सेने रक्ष्यमाणे परस्परम् संप्रसुप्ते यथा नक्तम् वन-राज्यः सु पुष्पिते

Analysis

Word Lemma Parse
आस्ताम् अस् pos=v,p=3,n=d,l=lan
ते तद् pos=n,g=f,c=1,n=d
स्तिमिते स्तिमित pos=a,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
रक्ष्यमाणे रक्ष् pos=va,g=f,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
संप्रसुप्ते संप्रस्वप् pos=va,g=f,c=1,n=d,f=part
यथा यथा pos=i
नक्तम् नक्त pos=n,g=n,c=2,n=s
वन वन pos=n,comp=y
राज्यः राजी pos=n,g=f,c=1,n=d
सु सु pos=i
पुष्पिते पुष्पित pos=a,g=f,c=1,n=d