Original

तथैव तव पुत्रस्य रथोदाराः प्रहारिणः ।न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना ॥ २० ॥

Segmented

तथा एव तव पुत्रस्य रथ-उदाराः प्रहारिणः न शेकुः पाण्डवीम् सेनाम् पाल्यमानाम् किरीटिना

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
उदाराः उदार pos=a,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
पाल्यमानाम् पालय् pos=va,g=f,c=2,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s