Original

यतमानाः प्रयत्नेन द्रोणानीकविशातने ।न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम् ॥ १९ ॥

Segmented

यतमानाः प्रयत्नेन द्रोण-अनीक-विशातने न शेकुः सृञ्जया राजन् तत् हि द्रोणेन पालितम्

Analysis

Word Lemma Parse
यतमानाः यत् pos=va,g=m,c=1,n=p,f=part
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
द्रोण द्रोण pos=n,comp=y
अनीक अनीक pos=n,comp=y
विशातने विशातन pos=n,g=n,c=7,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
सृञ्जया सृञ्जय pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
पालितम् पालय् pos=va,g=n,c=1,n=s,f=part