Original

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ॥ १८ ॥

Segmented

ततः प्रववृते युद्धम् तुमुलम् लोम-हर्षणम् पाण्डवानाम् कुरूणाम् च द्रोण-पाञ्चाल्ययोः अपि

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
द्रोण द्रोण pos=n,comp=y
पाञ्चाल्ययोः पाञ्चाल्य pos=a,g=m,c=6,n=d
अपि अपि pos=i