Original

ततो व्यूढान्यनीकानि तव तेषां च भारत ।शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे ॥ १७ ॥

Segmented

ततो व्यूढानि अनीकानि तव तेषाम् च भारत शनैः उपेयुः अन्योन्यम् योत्स्यमानानि संयुगे

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्यूढानि व्यूह् pos=va,g=n,c=1,n=p,f=part
अनीकानि अनीक pos=n,g=n,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
शनैः शनैस् pos=i
उपेयुः उपे pos=v,p=3,n=p,l=vidhilin
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
योत्स्यमानानि युध् pos=va,g=n,c=1,n=p,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s