Original

तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः ।त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ॥ १६ ॥

Segmented

तम् श्रुत्वा शङ्ख-निर्घोषम् पाण्डवस्य महात्मनः त्वदीयेषु अपि अनीकेषु वादित्राणि अभिजघ्निरे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
शङ्ख शङ्ख pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
त्वदीयेषु त्वदीय pos=a,g=n,c=7,n=p
अपि अपि pos=i
अनीकेषु अनीक pos=n,g=n,c=7,n=p
वादित्राणि वादित्र pos=n,g=n,c=2,n=p
अभिजघ्निरे अभिहन् pos=v,p=3,n=p,l=lit