Original

सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम् ।धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः ॥ १५ ॥

Segmented

सिंहनादः च संजज्ञे पाण्डवानाम् महात्मनाम् धनुः-ज्या-तल-शब्दः च गगन-स्पृः सु भैरवः

Analysis

Word Lemma Parse
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
धनुः धनुस् pos=n,comp=y
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
गगन गगन pos=n,comp=y
स्पृः स्पृश् pos=a,g=m,c=1,n=s
सु सु pos=i
भैरवः भैरव pos=a,g=m,c=1,n=s