Original

संजय उवाच ।ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।प्रावाद्यन्त महाराज पाण्डवानां निवेशने ॥ १४ ॥

Segmented

संजय उवाच ततः शङ्खाः च भेर्यः च मृदङ्गाः च आनकैः सह प्रावाद्यन्त महा-राज पाण्डवानाम् निवेशने

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
pos=i
भेर्यः भेरी pos=n,g=f,c=1,n=p
pos=i
मृदङ्गाः मृदङ्ग pos=n,g=m,c=1,n=p
pos=i
आनकैः आनक pos=n,g=m,c=3,n=p
सह सह pos=i
प्रावाद्यन्त प्रवादय् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
निवेशने निवेशन pos=n,g=n,c=7,n=s