Original

यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् ।देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे ॥ ११ ॥

Segmented

यदि तस्य रणे साह्यम् कुरुते वज्रभृत् स्वयम् देवैः वा सहितो दैत्यैः न त्वाम् प्राप्स्यति असौ मृधे

Analysis

Word Lemma Parse
यदि यदि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
साह्यम् साह्य pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
वज्रभृत् वज्रभृत् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
देवैः देव pos=n,g=m,c=3,n=p
वा वा pos=i
सहितो सहित pos=a,g=m,c=1,n=s
दैत्यैः दैत्य pos=n,g=m,c=3,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
असौ अदस् pos=n,g=m,c=1,n=s
मृधे मृध pos=n,g=m,c=7,n=s