Original

प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् ।न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ॥ १० ॥

Segmented

प्रपतेद् द्यौः स नक्षत्रा पृथिवी शकलीभवेत् न त्वाम् द्रोणो निगृह्णीयात् जीवति मयि ध्रुवम्

Analysis

Word Lemma Parse
प्रपतेद् प्रपत् pos=v,p=3,n=s,l=vidhilin
द्यौः दिव् pos=n,g=,c=1,n=s
pos=i
नक्षत्रा नक्षत्र pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
शकलीभवेत् शकलीभू pos=v,p=3,n=s,l=vidhilin
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
निगृह्णीयात् निग्रह् pos=v,p=3,n=s,l=vidhilin
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
ध्रुवम् ध्रुवम् pos=i