Original

संजय उवाच ।ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् ।सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह ॥ १ ॥

Segmented

संजय उवाच ततस् ते सैनिकाः श्रुत्वा तम् युधिष्ठिर-निग्रहम् सिंहनाद-रवान् चक्रुः बाण-शङ्ख-रवैः सह

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
निग्रहम् निग्रह pos=n,g=m,c=2,n=s
सिंहनाद सिंहनाद pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
बाण बाण pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
रवैः रव pos=n,g=m,c=3,n=p
सह सह pos=i