Original

एतस्मिन्नेव काले तु देवकस्य महात्मनः ।दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥ ९ ॥

Segmented

एतस्मिन्न् एव काले तु देवकस्य महात्मनः दुहितुः स्वयंवरे राजन् सर्व-क्षत्र-समागमे

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
देवकस्य देवक pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
क्षत्र क्षत्र pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s