Original

धनुष्यनवरः शूरः कार्तवीर्यसमो युधि ।तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः ॥ ८ ॥

Segmented

धनुषि अनवरः शूरः कार्तवीर्य-समः युधि तद्-वीर्यः च अपि तत्र एव कुले शिनिः अभूत् नृपः

Analysis

Word Lemma Parse
धनुषि धनुस् pos=n,g=n,c=7,n=s
अनवरः अनवर pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
कार्तवीर्य कार्तवीर्य pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
तद् तद् pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तत्र तत्र pos=i
एव एव pos=i
कुले कुल pos=n,g=n,c=7,n=s
शिनिः शिनि pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
नृपः नृप pos=n,g=m,c=1,n=s