Original

यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः ।शूरस्य शौरिर्नृवरो वसुदेवो महायशाः ॥ ७ ॥

Segmented

यादवः तस्य च सुतः शूरः त्रैलोक्य-संमतः शूरस्य शौरिः नृवरो वसुदेवो महा-यशाः

Analysis

Word Lemma Parse
यादवः यादव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
सुतः सुत pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
शूरस्य शूर pos=n,g=m,c=6,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
नृवरो नृवर pos=n,g=m,c=1,n=s
वसुदेवो वसुदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s