Original

ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः ।यदोरभूदन्ववाये देवमीढ इति श्रुतः ॥ ६ ॥

Segmented

ययातेः देवयान्याम् तु यदुः ज्येष्ठो ऽभवत् सुतः यदोः अभूद् अन्ववाये देवमीढ इति श्रुतः

Analysis

Word Lemma Parse
ययातेः ययाति pos=n,g=m,c=6,n=s
देवयान्याम् देवयानी pos=n,g=f,c=7,n=s
तु तु pos=i
यदुः यदु pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
सुतः सुत pos=n,g=m,c=1,n=s
यदोः यदु pos=n,g=m,c=6,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
अन्ववाये अन्ववाय pos=n,g=m,c=7,n=s
देवमीढ देवमीढ pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part